वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣡न्द्र꣢ याहि꣣ ह꣡रि꣢भि꣣रु꣢प꣣ क꣡ण्व꣢स्य सुष्टु꣣ति꣢म् । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥१८०७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०७॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । इ꣣न्द्र । याहि । ह꣡रि꣢꣯भिः । उ꣡प꣢꣯ । क꣡ण्व꣢꣯स्य । सु꣣ष्टुति꣢म् । सु꣣ । स्तुति꣢म् । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥१८०७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1807 | (कौथोम) 9 » 1 » 16 » 1 | (रानायाणीय) 20 » 4 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ३४८ क्रमाङ्क पर व्याख्यात हो चुकी है। यहाँ उपासक जगदीश्वर को पुकार रहा है।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश्वर ! आप (हरिभिः) आनन्द-रसों के साथ (कण्वस्य) मेधावी उपासक की (सुष्टुतिम्) उत्कृष्ट स्तुति में (उप-आयाहि) आओ। हे (दिवावसो) दीप्तिधन जगदीश ! (दिवः) तेजोमयी देह-रूप अयोध्या पुरी के (शासतः) शासक (अमुष्य) इस मेधावी उपासक की (दिवम्) तेजोमयी देह-पुरी में, आप (यय) पहुँचो ॥१॥

भावार्थभाषाः -

जैसे परमेश्वर ब्रह्माण्ड का शासक है, वैसे ही जीवात्मा देह का शासक है। वह चक्रवर्त्ती सम्राट् जगदीश्वर स्तोता की देहपुरी में आकर आतिथ्य स्वीकार करे ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३४८ क्रमाङ्के व्याख्यातपूर्वा। अत्रोपासकेन जगदीश्वर आहूयते।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश्वर ! त्वम् (हरिभिः) आनन्दरसरूपैः सोमरसैः सह [हरिः सोमः। निरु० ४।१९] (कण्वस्य) मेधाविनः उपासकस्य। [कण्व इति मेधाविनाम। निघं० ३।१५।] (सुष्टुतिम्) शोभनां स्तुतिम् (उप-आ-याहि) उपागच्छ। हे (दिवावसो) दीप्तिधन जगदीश ! (दिवः) द्योतमानायाः देहरूपाया अयोध्यापुर्याः (शासतः) शासकस्य (अमुष्य) मेधाविनः उपासकस्य (दिवम्) द्योतमानां देहपुरीम्, त्वम् (यय२) गच्छ। [या प्रापणे अदादिः, छान्दसः शपः श्लुः, ततो लोडन्तं मध्यमैकवचने छान्दसं रूपम्। ‘लोट् च’ अ० ८।१।५२ इति निघातप्रतिषेधः। देहपुर्या अयोध्येति नाम। यथाह श्रुतिः—अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पुर॑यो॒ध्या (अथ० १०।२।३१) इति] ॥१॥

भावार्थभाषाः -

यथा परमेश्वरो ब्रह्माण्डस्य शासकस्तथा जीवात्मा देहस्य शासकः। स चक्रवर्ती सम्राड् जगदीश्वरः स्तोतुर्देहपुरं समागम्यातिथ्यं स्वीकरोतु ॥१॥